Original

विबुधानां गतो लोकानक्षयानात्मनिर्जितान् ।न स शोच्यस्त्वया तात न चान्यैः कुरुभिस्तथा ॥ १५ ॥

Segmented

विबुधानाम् गतो लोकान् अक्षयान् आत्म-निर्जितान् न स शोच्यः त्वया तात न च अन्यैः कुरुभिः तथा

Analysis

Word Lemma Parse
विबुधानाम् विबुध pos=n,g=m,c=6,n=p
गतो गम् pos=va,g=m,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
अक्षयान् अक्षय pos=a,g=m,c=2,n=p
आत्म आत्मन् pos=n,comp=y
निर्जितान् निर्जि pos=va,g=m,c=2,n=p,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
शोच्यः शुच् pos=va,g=m,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
कुरुभिः कुरु pos=n,g=m,c=3,n=p
तथा तथा pos=i