Original

यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन ।पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा ॥ १४ ॥

Segmented

यत् च अपि वृष्णि-वीरेण कृष्णेन कुरु-नन्दन पुरा उक्तम् तत् तथा भावि मा ते अत्र अस्तु विचारणा

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
वृष्णि वृष्णि pos=n,comp=y
वीरेण वीर pos=n,g=m,c=3,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
भावि भाविन् pos=a,g=n,c=1,n=s
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
विचारणा विचारणा pos=n,g=f,c=1,n=s