Original

तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन ।विचार्यमत्र न हि ते सत्यमेतद्भविष्यति ॥ १३ ॥

Segmented

तस्मात् शोकम् कुरुश्रेष्ठ जहि त्वम् अरि-कर्शनैः विचार्यम् अत्र न हि ते सत्यम् एतद् भविष्यति

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
शोकम् शोक pos=n,g=m,c=2,n=s
कुरुश्रेष्ठ कुरुश्रेष्ठ pos=n,g=m,c=8,n=s
जहि हा pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
अरि अरि pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
विचार्यम् विचारय् pos=va,g=n,c=1,n=s,f=krtya
अत्र अत्र pos=i
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt