Original

धनंजयं च संप्रेक्ष्य धर्मराजस्य पश्यतः ।व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत ॥ ११ ॥

Segmented

धनंजयम् च सम्प्रेक्ष्य धर्मराजस्य पश्यतः व्यासो वाक्यम् उवाच इदम् हर्षयन्न् इव भारत

Analysis

Word Lemma Parse
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
व्यासो व्यास pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
हर्षयन्न् हर्षय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s