Original

जनिष्यति महातेजाः पुत्रस्तव यशस्विनि ।प्रभावाद्वासुदेवस्य मम व्याहरणादपि ।पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम् ॥ १० ॥

Segmented

जनिष्यति महा-तेजाः पुत्रः ते यशस्विनि प्रभावाद् वासुदेवस्य मम व्याहरणाद् अपि पाण्डवानाम् अयम् च अन्ते पालयिष्यति मेदिनीम्

Analysis

Word Lemma Parse
जनिष्यति जन् pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यशस्विनि यशस्विन् pos=a,g=f,c=8,n=s
प्रभावाद् प्रभाव pos=n,g=m,c=5,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
व्याहरणाद् व्याहरण pos=n,g=n,c=5,n=s
अपि अपि pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
अन्ते अन्त pos=n,g=m,c=7,n=s
पालयिष्यति पालय् pos=v,p=3,n=s,l=lrt
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s