Original

वैशंपायन उवाच ।एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा ।विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम् ॥ १ ॥

Segmented

वैशंपायन उवाच एतत् श्रुत्वा तु पुत्रस्य वचः शूर-आत्मजः तदा विहाय शोकम् धर्म-आत्मा ददौ श्राद्धम् अनुत्तमम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
शूर शूर pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
तदा तदा pos=i
विहाय विहा pos=vi
शोकम् शोक pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s