Original

तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे विभो ।सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे ॥ ८ ॥

Segmented

तद् भागिनेय-निधनम् तत्त्वेन आचक्ष्व मे विभो सदृश-अक्षः ते कथम् शत्रुभिः निहतो रणे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
भागिनेय भागिनेय pos=n,comp=y
निधनम् निधन pos=n,g=n,c=2,n=s
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=4,n=s
विभो विभु pos=a,g=m,c=8,n=s
सदृश सदृश pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कथम् कथम् pos=i
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s