Original

ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः ।यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन् ॥ ७ ॥

Segmented

ननु त्वम् पुण्डरीकाक्ष सत्य-वाच् भुवि विश्रुतः यद् दौहित्र-वधम् मे ऽद्य न ख्यापयसि शत्रु-हन्

Analysis

Word Lemma Parse
ननु ननु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पुण्डरीकाक्ष पुण्डरीकाक्ष pos=n,g=m,c=8,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
यद् यत् pos=i
दौहित्र दौहित्र pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
pos=i
ख्यापयसि ख्यापय् pos=v,p=2,n=s,l=lat
शत्रु शत्रु pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s