Original

तामपश्यन्निपतितां वसुदेवः क्षितौ तदा ।दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः ॥ ५ ॥

Segmented

ताम् अपश्यत् निपतिताम् वसुदेवः क्षितौ तदा दृष्ट्वा एव च पपात उर्व्याम् सो ऽपि दुःखेन मूर्छितः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
निपतिताम् निपत् pos=va,g=f,c=2,n=s,f=part
वसुदेवः वसुदेव pos=n,g=m,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
pos=i
पपात पत् pos=v,p=3,n=s,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
दुःखेन दुःख pos=n,g=n,c=3,n=s
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part