Original

एवमुक्त्वा ततः कुन्ती विरराम महाद्युते ।तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् ॥ ४० ॥

Segmented

एवम् उक्त्वा ततः कुन्ती विरराम महा-द्युति ताम् अनुज्ञाप्य च एव इमाम् सुभद्राम् समुपानयम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
विरराम विरम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
pos=i
एव एव pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
समुपानयम् समुपनी pos=v,p=1,n=s,l=lan