Original

सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे ।आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि ॥ ४ ॥

Segmented

सुभद्रा तु तम् उत्क्रान्तम् आत्मजस्य वधम् रणे आचक्ष्व कृष्ण सौभद्र-वधम् इति अपतत् भुवि

Analysis

Word Lemma Parse
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
उत्क्रान्तम् उत्क्रम् pos=va,g=m,c=2,n=s,f=part
आत्मजस्य आत्मज pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सौभद्र सौभद्र pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
इति इति pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s