Original

ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह ।समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीदिदम् ॥ ३८ ॥

Segmented

ततः प्रदाय बह्वीः गा ब्राह्मणेभ्यो यदु-उद्वह समहृष्यत वार्ष्णेयी वैराटीम् च अब्रवीत् इदम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रदाय प्रदा pos=vi
बह्वीः बहु pos=a,g=f,c=2,n=p
गा गो pos=n,g=,c=2,n=p
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
यदु यदु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
समहृष्यत संहृष् pos=v,p=3,n=s,l=lan
वार्ष्णेयी वार्ष्णेयी pos=n,g=f,c=1,n=s
वैराटीम् वैराटी pos=n,g=f,c=2,n=s
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s