Original

ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि ।पुत्रो हि तव दुर्धर्षः संप्राप्तः परमां गतिम् ॥ ३३ ॥

Segmented

ईदृशो मर्त्य-धर्मः ऽयम् मा शुचो यदु-नन्दिनि पुत्रो हि तव दुर्धर्षः सम्प्राप्तः परमाम् गतिम्

Analysis

Word Lemma Parse
ईदृशो ईदृश pos=a,g=m,c=1,n=s
मर्त्य मर्त्य pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मा मा pos=i
शुचो शुच् pos=v,p=2,n=s,l=lun_unaug
यदु यदु pos=n,comp=y
नन्दिनि नन्दिनी pos=n,g=f,c=8,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
हि हि pos=i
तव त्वद् pos=n,g=,c=6,n=s
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s