Original

सुभद्रे वासुदेवेन तथा सात्यकिना रणे ।पित्रा च पालितो बालः स हतः कालधर्मणा ॥ ३२ ॥

Segmented

सुभद्रे वासुदेवेन तथा सात्यकिना रणे पित्रा च पालितो बालः स हतः काल-धर्मणा

Analysis

Word Lemma Parse
सुभद्रे सुभद्रा pos=n,g=f,c=8,n=s
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
तथा तथा pos=i
सात्यकिना सात्यकि pos=n,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
pos=i
पालितो पालय् pos=va,g=m,c=1,n=s,f=part
बालः बाल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
काल काल pos=n,comp=y
धर्मणा धर्मन् pos=n,g=n,c=3,n=s