Original

एवमादि तु वार्ष्णेय्यास्तदस्याः परिदेवितम् ।श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत् ॥ ३१ ॥

Segmented

एवमादि तु वार्ष्णेय्याः तत् अस्याः परिदेवितम् श्रुत्वा पृथा सु दुःख-आर्ता शनैः वाक्यम् अथ अब्रवीत्

Analysis

Word Lemma Parse
एवमादि एवमादि pos=a,g=n,c=2,n=s
तु तु pos=i
वार्ष्णेय्याः वार्ष्णेयी pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s
परिदेवितम् परिदेवय् pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
पृथा पृथा pos=n,g=f,c=1,n=s
सु सु pos=i
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
शनैः शनैस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan