Original

मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् ।दुःखशोकाभिसंतप्तो भवेदिति महामतिः ॥ ३ ॥

Segmented

मा दौहित्र-वधम् श्रुत्वा वसुदेवो महा-अत्ययम् दुःख-शोक-अभिसंतप्तः भवेद् इति महामतिः

Analysis

Word Lemma Parse
मा मा pos=i
दौहित्र दौहित्र pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
वसुदेवो वसुदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अत्ययम् अत्यय pos=n,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
महामतिः महामति pos=a,g=m,c=1,n=s