Original

अभिमन्यो कुशलिनो मातुलास्ते महारथाः ।कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम् ॥ २९ ॥

Segmented

अभिमन्यो कुशलिनो मातुलाः ते महा-रथाः कुशलम् च अब्रुवन् सर्वे त्वाम् युयुत्सुम् इह आगतम्

Analysis

Word Lemma Parse
अभिमन्यो अभिमन्यु pos=n,g=m,c=8,n=s
कुशलिनो कुशलिन् pos=a,g=m,c=1,n=p
मातुलाः मातुल pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
कुशलम् कुशल pos=n,g=n,c=2,n=s
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
युयुत्सुम् युयुत्सु pos=n,g=m,c=2,n=s
इह इह pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part