Original

ननु नाम स वैराटि श्रुत्वा मम गिरं पुरा ।भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः ॥ २८ ॥

Segmented

ननु नाम स वैराटि श्रुत्वा मम गिरम् पुरा भवनात् निष्पतति आशु कस्मात् न अभ्येति ते पतिः

Analysis

Word Lemma Parse
ननु ननु pos=i
नाम नाम pos=i
तद् pos=n,g=m,c=1,n=s
वैराटि वैराटी pos=n,g=f,c=8,n=s
श्रुत्वा श्रु pos=vi
मम मद् pos=n,g=,c=6,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
पुरा पुरा pos=i
भवनात् भवन pos=n,g=n,c=5,n=s
निष्पतति निष्पत् pos=v,p=3,n=s,l=lat
आशु आशु pos=i
कस्मात् कस्मात् pos=i
pos=i
अभ्येति अभी pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s