Original

उत्तरां चाब्रवीद्भद्रा भद्रे भर्ता क्व ते गतः ।क्षिप्रमागमनं मह्यं तस्मै त्वं वेदयस्व ह ॥ २७ ॥

Segmented

उत्तराम् च अब्रवीत् भद्रा भद्रे भर्ता क्व ते गतः क्षिप्रम् आगमनम् मह्यम् तस्मै त्वम् वेदयस्व ह

Analysis

Word Lemma Parse
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भद्रा भद्र pos=a,g=f,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
क्व क्व pos=i
ते त्वद् pos=n,g=,c=6,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
आगमनम् आगमन pos=n,g=n,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वेदयस्व वेदय् pos=v,p=2,n=s,l=lot
pos=i