Original

अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः ।भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् ॥ २६ ॥

Segmented

अस्याः तु वचनम् श्रुत्वा सर्वाः ताः कुरु-योषितः भुजाभ्याम् परिगृह्य एनाम् चुक्रुशुः परम-आर्त-वत्

Analysis

Word Lemma Parse
अस्याः इदम् pos=n,g=f,c=6,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्वाः सर्व pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
कुरु कुरु pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
परिगृह्य परिग्रह् pos=vi
एनाम् एनद् pos=n,g=f,c=2,n=s
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
परम परम pos=a,comp=y
आर्त आर्त pos=a,comp=y
वत् वत् pos=i