Original

द्रौपदीं च समासाद्य पर्यपृच्छत दुःखिता ।आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम् ॥ २५ ॥

Segmented

द्रौपदीम् च समासाद्य पर्यपृच्छत दुःखिता आर्ये क्व दारकाः सर्वे द्रष्टुम् इच्छामि तान् अहम्

Analysis

Word Lemma Parse
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
pos=i
समासाद्य समासादय् pos=vi
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan
दुःखिता दुःखित pos=a,g=f,c=1,n=s
आर्ये आर्य pos=a,g=f,c=8,n=s
क्व क्व pos=i
दारकाः दारक pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s