Original

तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम ।दुःखार्ताथो पृथां प्राप्य कुररीव ननाद ह ॥ २४ ॥

Segmented

तस्मिन् तु निहते वीरे सुभद्रा इयम् स्वसा मम दुःख-आर्ता अथो पृथाम् प्राप्य कुररी इव ननाद ह

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
स्वसा स्वसृ pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
अथो अथो pos=i
पृथाम् पृथा pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
कुररी कुररी pos=n,g=f,c=1,n=s
इव इव pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i