Original

द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः ।रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम् ॥ २२ ॥

Segmented

द्रोण-कर्ण-प्रभृतयः येन प्रतिसमासिताः रणे महा-इन्द्र-प्रतिमाः स कथम् न आप्नुयात् दिवम्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
येन यद् pos=n,g=m,c=3,n=s
प्रतिसमासिताः प्रतिसमास् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
प्रतिमाः प्रतिम pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
दिवम् दिव् pos=n,g=,c=2,n=s