Original

नूनं च स गतः स्वर्गं जहि शोकं महामते ।न हि व्यसनमासाद्य सीदन्ते सन्नराः क्वचित् ॥ २१ ॥

Segmented

नूनम् च स गतः स्वर्गम् जहि शोकम् महामते न हि व्यसनम् आसाद्य सीदन्ते सत्-नराः क्वचित्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
शोकम् शोक pos=n,g=m,c=2,n=s
महामते महामति pos=a,g=m,c=8,n=s
pos=i
हि हि pos=i
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
सीदन्ते सद् pos=v,p=3,n=p,l=lat
सत् सत् pos=a,comp=y
नराः नर pos=n,g=m,c=1,n=p
क्वचित् क्वचिद् pos=i