Original

ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः ।दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः ॥ २० ॥

Segmented

ततः शत्रु-क्षयम् कृत्वा सु महान्तम् रणे पितुः दौहित्रः ते वार्ष्णेय दौःशासनि-वशम् गतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शत्रु शत्रु pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
सु सु pos=i
महान्तम् महत् pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
दौहित्रः दौहित्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
दौःशासनि दौःशासनि pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part