Original

अभिमन्योर्वधं वीरः सोऽत्यक्रामत भारत ।अप्रियं वसुदेवस्य मा भूदिति महामनाः ॥ २ ॥

Segmented

अभिमन्योः वधम् वीरः सो ऽत्यक्रामत भारत अप्रियम् वसुदेवस्य मा भूद् इति महामनाः

Analysis

Word Lemma Parse
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽत्यक्रामत अतिक्रम् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s
अप्रियम् अप्रिय pos=a,g=m,c=2,n=s
वसुदेवस्य वसुदेव pos=n,g=m,c=6,n=s
मा मा pos=i
भूद् भू pos=v,p=3,n=s,l=lun_unaug
इति इति pos=i
महामनाः महामनस् pos=a,g=m,c=1,n=s