Original

समाहूते तु संग्रामे पार्थे संशप्तकैस्तदा ।पर्यवार्यत संक्रुद्धैः स द्रोणादिभिराहवे ॥ १९ ॥

Segmented

समाहूते तु संग्रामे पार्थे संशप्तकैः तदा पर्यवार्यत संक्रुद्धैः स द्रोण-आदिभिः आहवे

Analysis

Word Lemma Parse
समाहूते समाह्वा pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
पार्थे पार्थ pos=n,g=m,c=7,n=s
संशप्तकैः संशप्तक pos=n,g=m,c=3,n=p
तदा तदा pos=i
पर्यवार्यत परिवारय् pos=v,p=3,n=s,l=lan
संक्रुद्धैः संक्रुध् pos=va,g=m,c=3,n=p,f=part
तद् pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
आहवे आहव pos=n,g=m,c=7,n=s