Original

एको ह्येकेन सततं युध्यमानो यदि प्रभो ।न स शक्येत संग्रामे निहन्तुमपि वज्रिणा ॥ १८ ॥

Segmented

एको हि एकेन सततम् युध्यमानो यदि प्रभो न स शक्येत संग्रामे निहन्तुम् अपि वज्रिणा

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
हि हि pos=i
एकेन एक pos=n,g=m,c=3,n=s
सततम् सततम् pos=i
युध्यमानो युध् pos=va,g=m,c=1,n=s,f=part
यदि यदि pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
शक्येत शक् pos=v,p=3,n=s,l=vidhilin
संग्रामे संग्राम pos=n,g=m,c=7,n=s
निहन्तुम् निहन् pos=vi
अपि अपि pos=i
वज्रिणा वज्रिन् pos=n,g=m,c=3,n=s