Original

एवंविधं बहु तदा विलपन्तं सुदुःखितम् ।पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत् ॥ १५ ॥

Segmented

एवंविधम् बहु तदा विलपन्तम् सु दुःखितम् पितरम् दुःखिततरो गोविन्दो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
एवंविधम् एवंविध pos=a,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
तदा तदा pos=i
विलपन्तम् विलप् pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
दुःखितम् दुःखित pos=a,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
दुःखिततरो दुःखिततर pos=a,g=m,c=1,n=s
गोविन्दो गोविन्द pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan