Original

स हि द्रोणं च भीष्मं च कर्णं च रथिनां वरम् ।स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम ॥ १४ ॥

Segmented

स हि द्रोणम् च भीष्मम् च कर्णम् च रथिनाम् वरम् स्पर्धते स्म रणे नित्यम् दुहितुः पुत्रको मम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
रणे रण pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
पुत्रको पुत्रक pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s