Original

कच्चिन्न विकृतो बालो द्रोणकर्णकृपादिभिः ।धरण्यां निहतः शेते तन्ममाचक्ष्व केशव ॥ १३ ॥

Segmented

कच्चित् न विकृतो बालो द्रोण-कर्ण-कृप-आदिभिः धरण्याम् निहतः शेते तत् मे आचक्ष्व केशव

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
pos=i
विकृतो विकृ pos=va,g=m,c=1,n=s,f=part
बालो बाल pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
कृप कृप pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
धरण्याम् धरणी pos=n,g=f,c=7,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
केशव केशव pos=n,g=m,c=8,n=s