Original

स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः ।बालभावेन विजयमात्मनोऽकथयत्प्रभुः ॥ १२ ॥

Segmented

स हि कृष्ण महा-तेजाः श्लाघन्न् इव मे अग्रतस् बाल-भावेन विजयम् आत्मनो ऽकथयत् प्रभुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
श्लाघन्न् श्लाघ् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
अग्रतस् अग्रतस् pos=i
बाल बाल pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
ऽकथयत् कथय् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s