Original

आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः ।कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम् ॥ ११ ॥

Segmented

आहवम् पृष्ठतः कृत्वा कच्चित् न निहतः परैः कच्चित् मुखम् न गोविन्द तेन आजौ विकृतम् कृतम्

Analysis

Word Lemma Parse
आहवम् आहव pos=n,g=m,c=2,n=s
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
कच्चित् कच्चित् pos=i
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p
कच्चित् कच्चित् pos=i
मुखम् मुख pos=n,g=n,c=1,n=s
pos=i
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
विकृतम् विकृ pos=va,g=n,c=1,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part