Original

वैशंपायन उवाच ।कथयन्नेव तु तदा वासुदेवः प्रतापवान् ।महाभारतयुद्धं तत्कथान्ते पितुरग्रतः ॥ १ ॥

Segmented

वैशंपायन उवाच कथयन्न् एव तु तदा वासुदेवः प्रतापवान् महाभारत-युद्धम् तत् कथा-अन्ते पितुः अग्रतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथयन्न् कथय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तु तु pos=i
तदा तदा pos=i
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
महाभारत महाभारत pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कथा कथा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
अग्रतः अग्रतस् pos=i