Original

न त्वां याजयितास्म्यद्य वृणु त्वं यमिहेच्छसि ।उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति ॥ ९ ॥

Segmented

न त्वाम् याजयितास्मि अद्य वृणु त्वम् यम् इह इच्छसि उपाध्यायम् महा-बाहो यः ते यज्ञम् करिष्यति

Analysis

Word Lemma Parse
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
याजयितास्मि याजय् pos=v,p=1,n=s,l=lrt
अद्य अद्य pos=i
वृणु वृ pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
उपाध्यायम् उपाध्याय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt