Original

बृहस्पतिरुवाच ।अमर्त्यं याजयित्वाहं याजयिष्ये न मानुषम् ।मरुत्त गच्छ वा मा वा निवृत्तोऽस्म्यद्य याजनात् ॥ ८ ॥

Segmented

बृहस्पतिः उवाच अमर्त्यम् याजयित्वा अहम् याजयिष्ये न मानुषम् मरुत्त गच्छ वा मा वा निवृत्तो अस्मि अद्य याजनात्

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अमर्त्यम् अमर्त्य pos=a,g=m,c=2,n=s
याजयित्वा याजय् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
याजयिष्ये याजय् pos=v,p=1,n=s,l=lrt
pos=i
मानुषम् मानुष pos=n,g=m,c=2,n=s
मरुत्त मरुत्त pos=n,g=m,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
वा वा pos=i
मा मा pos=i
वा वा pos=i
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
याजनात् याजन pos=n,g=n,c=5,n=s