Original

मरुत्त उवाच ।पित्र्यमस्मि तव क्षेत्रं बहु मन्ये च ते भृशम् ।न चास्म्ययाज्यतां प्राप्तो भजमानं भजस्व माम् ॥ ७ ॥

Segmented

मरुत्त उवाच पित्र्यम् अस्मि तव क्षेत्रम् बहु मन्ये च ते भृशम् न च अस्मि अयाज्य-ताम् प्राप्तो भजमानम् भजस्व माम्

Analysis

Word Lemma Parse
मरुत्त मरुत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पित्र्यम् पित्र्य pos=a,g=n,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
ते त्वद् pos=n,g=,c=4,n=s
भृशम् भृशम् pos=i
pos=i
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
अयाज्य अयाज्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
भजमानम् भज् pos=va,g=m,c=2,n=s,f=part
भजस्व भज् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s