Original

बृहस्पतिरुवाच ।न कामये याजयितुं त्वामहं पृथिवीपते ।वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे ॥ ६ ॥

Segmented

बृहस्पतिः उवाच न कामये याजयितुम् त्वाम् अहम् पृथिवीपते वृतो ऽस्मि देवराजेन प्रतिज्ञातम् च तस्य मे

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
कामये कामय् pos=v,p=1,n=s,l=lat
याजयितुम् याजय् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
देवराजेन देवराज pos=n,g=m,c=3,n=s
प्रतिज्ञातम् प्रतिज्ञा pos=va,g=n,c=1,n=s,f=part
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s