Original

तमहं यष्टुमिच्छामि संभाराः संभृताश्च मे ।याज्योऽस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च ॥ ५ ॥

Segmented

तम् अहम् यष्टुम् इच्छामि संभाराः संभृताः च मे याज्यो ऽस्मि भवतः साधो तत् प्राप्नुहि विधत्स्व च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
यष्टुम् यज् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
संभाराः सम्भार pos=n,g=m,c=1,n=p
संभृताः सम्भृ pos=va,g=m,c=1,n=p,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
याज्यो याजय् pos=va,g=m,c=1,n=s,f=krtya
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भवतः भवत् pos=a,g=m,c=6,n=s
साधो साधु pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
विधत्स्व विधा pos=v,p=2,n=s,l=lot
pos=i