Original

भगवन्यन्मया पूर्वमभिगम्य तपोधन ।कृतोऽभिसंधिर्यज्ञाय भवतो वचनाद्गुरो ॥ ४ ॥

Segmented

भगवन् यत् मया पूर्वम् अभिगम्य तपोधन कृतो ऽभिसंधिः यज्ञाय भवतो वचनाद् गुरो

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
यत् यत् pos=i
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
अभिगम्य अभिगम् pos=vi
तपोधन तपोधन pos=a,g=m,c=8,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽभिसंधिः अभिसंधि pos=n,g=m,c=1,n=s
यज्ञाय यज्ञ pos=n,g=m,c=4,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
गुरो गुरु pos=n,g=m,c=8,n=s