Original

ततो निवृत्य संवर्तः परिश्रान्त उपाविशत् ।शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम् ॥ ३३ ॥

Segmented

ततो निवृत्य संवर्तः परिश्रान्त उपाविशत् शीतल-छायम् आसाद्य न्यग्रोधम् बहु-शाखिनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निवृत्य निवृत् pos=vi
संवर्तः संवर्त pos=n,g=m,c=1,n=s
परिश्रान्त परिश्रम् pos=va,g=m,c=1,n=s,f=part
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan
शीतल शीतल pos=a,comp=y
छायम् छाया pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
न्यग्रोधम् न्यग्रोध pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
शाखिनम् शाखिन् pos=a,g=m,c=2,n=s