Original

स तथा बाध्यमानोऽपि संवर्तेन महीपतिः ।अन्वगादेव तमृषिं प्राञ्जलिः संप्रसादयन् ॥ ३२ ॥

Segmented

स तथा बाध्यमानो ऽपि संवर्तेन महीपतिः अन्वगाद् एव तम् ऋषिम् प्राञ्जलिः संप्रसादयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
बाध्यमानो बाध् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
संवर्तेन संवर्त pos=n,g=m,c=3,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
अन्वगाद् अनुगा pos=v,p=3,n=s,l=lun
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
संप्रसादयन् संप्रसादय् pos=va,g=m,c=1,n=s,f=part