Original

स एनं विजने दृष्ट्वा पांसुभिः कर्दमेन च ।श्लेष्मणा चापि राजानं ष्ठीवनैश्च समाकिरत् ॥ ३१ ॥

Segmented

स एनम् विजने दृष्ट्वा पांसुभिः कर्दमेन च श्लेष्मणा च अपि राजानम् ष्ठीवनैः च समाकिरत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
विजने विजन pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
पांसुभिः पांसु pos=n,g=m,c=3,n=p
कर्दमेन कर्दम pos=n,g=m,c=3,n=s
pos=i
श्लेष्मणा श्लेष्मन् pos=n,g=m,c=3,n=s
pos=i
अपि अपि pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
ष्ठीवनैः ष्ठीवन pos=n,g=n,c=3,n=p
pos=i
समाकिरत् समाकृ pos=v,p=3,n=s,l=lan