Original

स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात् ।आविक्षितो महीपालः संवर्तमुपशिक्षितुम् ॥ ३० ॥

Segmented

स तम् निवृत्तम् आलक्ष्य प्राञ्जलिः पृष्ठतो ऽन्वगात् आविक्षितो महीपालः संवर्तम् उपशिक्षितुम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
निवृत्तम् निवृत् pos=va,g=m,c=2,n=s,f=part
आलक्ष्य आलक्षय् pos=vi
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽन्वगात् अनुगा pos=v,p=3,n=s,l=lun
आविक्षितो आविक्षित pos=n,g=m,c=1,n=s
महीपालः महीपाल pos=n,g=m,c=1,n=s
संवर्तम् संवर्त pos=n,g=m,c=2,n=s
उपशिक्षितुम् उपशिक्ष् pos=vi