Original

यौगपद्येन विप्रश्च स पुरीद्वारमाविशत् ।ततः स कुणपं दृष्ट्वा सहसा स न्यवर्तत ॥ २९ ॥

Segmented

यौगपद्येन विप्रः च स पुरी-द्वारम् आविशत् ततः स कुणपम् दृष्ट्वा सहसा स न्यवर्तत

Analysis

Word Lemma Parse
यौगपद्येन यौगपद्य pos=n,g=n,c=3,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
पुरी पुरी pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कुणपम् कुणप pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सहसा सहसा pos=i
तद् pos=n,g=m,c=1,n=s
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan