Original

तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः ।कुणपं स्थापयामास नारदस्य वचः स्मरन् ॥ २८ ॥

Segmented

तत्र गत्वा यथोक्तम् स पुर्या द्वारे महा-यशाः कुणपम् स्थापयामास नारदस्य वचः स्मरन्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गत्वा गम् pos=vi
यथोक्तम् यथोक्तम् pos=i
तद् pos=n,g=m,c=1,n=s
पुर्या पुरी pos=n,g=f,c=6,n=s
द्वारे द्वार pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
कुणपम् कुणप pos=n,g=m,c=2,n=s
स्थापयामास स्थापय् pos=v,p=3,n=s,l=lit
नारदस्य नारद pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part