Original

व्यास उवाच ।स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् ।अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम् ॥ २७ ॥

Segmented

व्यास उवाच स तथा इति प्रतिश्रुत्य पूजयित्वा च नारदम् अभ्यनुज्ञाय राज-ऋषिः ययौ वाराणसीम् पुरीम्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रतिश्रुत्य प्रतिश्रु pos=vi
पूजयित्वा पूजय् pos=vi
pos=i
नारदम् नारद pos=n,g=m,c=2,n=s
अभ्यनुज्ञाय अभ्यनुज्ञा pos=vi
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
वाराणसीम् वाराणसी pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s