Original

स चेत्त्वामनुयुञ्जीत ममाभिगमनेप्सया ।शंसेथा वह्निमारूढं मामपि त्वमशङ्कया ॥ २६ ॥

Segmented

स चेत् त्वाम् अनुयुञ्जीत मे अभिगमन-ईप्सया शंसेथा वह्निम् आरूढम् माम् अपि त्वम् अशङ्कया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेत् चेद् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुयुञ्जीत अनुयुज् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
अभिगमन अभिगमन pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
शंसेथा शंस् pos=v,p=2,n=s,l=vidhilin
वह्निम् वह्नि pos=n,g=m,c=2,n=s
आरूढम् आरुह् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अपि अपि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अशङ्कया अशङ्क pos=a,g=f,c=3,n=s