Original

पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह ।ब्रूयास्त्वं नारदेनेति संतप्त इव शत्रुहन् ॥ २५ ॥

Segmented

पृच्छेत् त्वाम् यदि केन अहम् ते आख्यातः इति स्म ह ब्रूयाः त्वम् नारदेन इति संतप्त इव शत्रु-हन्

Analysis

Word Lemma Parse
पृच्छेत् प्रच्छ् pos=v,p=3,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
यदि यदि pos=i
केन pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आख्यातः आख्या pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
स्म स्म pos=i
pos=i
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
नारदेन नारद pos=n,g=m,c=3,n=s
इति इति pos=i
संतप्त संतप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
शत्रु शत्रु pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s