Original

तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान् ।तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः ॥ २४ ॥

Segmented

तम् पृष्ठतो ऽनुगच्छेथा यत्र गच्छेत् स वीर्यवान् तम् एकान्ते समासाद्य प्राञ्जलिः शरणम् व्रजेः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽनुगच्छेथा अनुगम् pos=v,p=2,n=s,l=vidhilin
यत्र यत्र pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एकान्ते एकान्त pos=n,g=m,c=7,n=s
समासाद्य समासादय् pos=vi
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
व्रजेः व्रज् pos=v,p=2,n=s,l=vidhilin